Original

गजस्कन्धगताः केचित्केचित्परमवाजिभिः ।प्रासमुद्गरनिस्त्रिंश परश्वधगदाधराः ॥ ११ ॥

Segmented

गज-स्कन्ध-गताः केचित् केचित् परम-वाजिभिः प्रास-मुद्गर-निस्त्रिंश-परश्वध-गदा-धराः

Analysis

Word Lemma Parse
गज गज pos=n,comp=y
स्कन्ध स्कन्ध pos=n,comp=y
गताः गम् pos=va,g=m,c=1,n=p,f=part
केचित् कश्चित् pos=n,g=m,c=1,n=p
केचित् कश्चित् pos=n,g=m,c=1,n=p
परम परम pos=a,comp=y
वाजिभिः वाजिन् pos=n,g=m,c=3,n=p
प्रास प्रास pos=n,comp=y
मुद्गर मुद्गर pos=n,comp=y
निस्त्रिंश निस्त्रिंश pos=n,comp=y
परश्वध परश्वध pos=n,comp=y
गदा गदा pos=n,comp=y
धराः धर pos=a,g=m,c=1,n=p