Original

तं प्रस्थितं महात्मानमनुजग्मुर्महाबलाः ।संहर्षमाणा बहवो धनुःप्रवरपाणयः ॥ १० ॥

Segmented

तम् प्रस्थितम् महात्मानम् अनुजग्मुः महा-बलाः संहर्षमाणा बहवो धनुः-प्रवर-पाणयः

Analysis

Word Lemma Parse
तम् तद् pos=n,g=m,c=2,n=s
प्रस्थितम् प्रस्था pos=va,g=m,c=2,n=s,f=part
महात्मानम् महात्मन् pos=a,g=m,c=2,n=s
अनुजग्मुः अनुगम् pos=v,p=3,n=p,l=lit
महा महत् pos=a,comp=y
बलाः बल pos=n,g=m,c=1,n=p
संहर्षमाणा संहृष् pos=va,g=m,c=1,n=p,f=part
बहवो बहु pos=a,g=m,c=1,n=p
धनुः धनुस् pos=n,comp=y
प्रवर प्रवर pos=a,comp=y
पाणयः पाणि pos=n,g=m,c=1,n=p