Original

ततो हतान्राक्षसपुंगवांस्तान्देवान्तकादित्रिशिरोऽतिकायान् ।रक्षोगणास्तत्र हतावशिष्टास्ते रावणाय त्वरितं शशंसुः ॥ १ ॥

Segmented

ततो हतान् राक्षस-पुंगवान् तान् देवान्तक-आदि-त्रिशिरस्-अतिकायान् रक्षः-गणाः तत्र हत-अवशिष्टाः ते रावणाय त्वरितम् शशंसुः

Analysis

Word Lemma Parse
ततो ततस् pos=i
हतान् हन् pos=va,g=m,c=2,n=p,f=part
राक्षस राक्षस pos=n,comp=y
पुंगवान् पुंगव pos=n,g=m,c=2,n=p
तान् तद् pos=n,g=m,c=2,n=p
देवान्तक देवान्तक pos=n,comp=y
आदि आदि pos=n,comp=y
त्रिशिरस् त्रिशिरस् pos=n,comp=y
अतिकायान् अतिकाय pos=n,g=m,c=2,n=p
रक्षः रक्षस् pos=n,comp=y
गणाः गण pos=n,g=m,c=1,n=p
तत्र तत्र pos=i
हत हन् pos=va,comp=y,f=part
अवशिष्टाः अवशिष् pos=va,g=m,c=1,n=p,f=part
ते तद् pos=n,g=m,c=1,n=p
रावणाय रावण pos=n,g=m,c=4,n=s
त्वरितम् त्वरित pos=a,g=n,c=2,n=s
शशंसुः शंस् pos=v,p=3,n=p,l=lit