Original

किं करिष्यामि भद्रं वः किं वा युक्तमनन्तरम् ।उच्यतां नः समर्थं यत्कृतं च सुकृतं भवेत् ॥ ४ ॥

Segmented

किम् करिष्यामि भद्रम् वः किम् वा युक्तम् अनन्तरम् उच्यताम् नः समर्थम् यत् कृतम् च सुकृतम् भवेत्

Analysis

Word Lemma Parse
किम् pos=n,g=n,c=2,n=s
करिष्यामि कृ pos=v,p=1,n=s,l=lrt
भद्रम् भद्र pos=n,g=n,c=1,n=s
वः त्वद् pos=n,g=,c=6,n=p
किम् pos=n,g=n,c=1,n=s
वा वा pos=i
युक्तम् युज् pos=va,g=n,c=1,n=s,f=part
अनन्तरम् अनन्तर pos=a,g=n,c=1,n=s
उच्यताम् वच् pos=v,p=3,n=s,l=lot
नः मद् pos=n,g=,c=2,n=p
समर्थम् समर्थ pos=a,g=n,c=1,n=s
यत् यद् pos=n,g=n,c=1,n=s
कृतम् कृ pos=va,g=n,c=1,n=s,f=part
pos=i
सुकृतम् सुकृत pos=n,g=n,c=1,n=s
भवेत् भू pos=v,p=3,n=s,l=vidhilin