Original

प्रसादो धर्षितश्चैत्यः प्रवरा राक्षसा हताः ।आविला च पुरी लङ्का सर्वा हनुमता कृता ॥ ३ ॥

Segmented

प्रसादो धर्षितः चैत्यः प्रवरा राक्षसा हताः आविला च पुरी लङ्का सर्वा हनुमता कृता

Analysis

Word Lemma Parse
प्रसादो प्रसाद pos=n,g=m,c=1,n=s
धर्षितः धर्षय् pos=va,g=m,c=1,n=s,f=part
चैत्यः चैत्य pos=n,g=m,c=1,n=s
प्रवरा प्रवर pos=a,g=m,c=1,n=p
राक्षसा राक्षस pos=n,g=m,c=1,n=p
हताः हन् pos=va,g=m,c=1,n=p,f=part
आविला आविल pos=a,g=f,c=1,n=s
pos=i
पुरी पुरी pos=n,g=f,c=1,n=s
लङ्का लङ्का pos=n,g=f,c=1,n=s
सर्वा सर्व pos=n,g=f,c=1,n=s
हनुमता हनुमन्त् pos=n,g=m,c=3,n=s
कृता कृ pos=va,g=f,c=1,n=s,f=part