Original

अस्मिन्नेवंगते कार्ये विरुद्धे वानरैः सह ।हितं पुरे च सैन्ये च सर्वं संमन्त्र्यतां मम ॥ १८ ॥

Segmented

अस्मिन्न् एवंगते कार्ये विरुद्धे वानरैः सह हितम् पुरे च सैन्ये च सर्वम् संमन्त्र्यताम् मम

Analysis

Word Lemma Parse
अस्मिन्न् इदम् pos=n,g=n,c=7,n=s
एवंगते एवंगत pos=a,g=n,c=7,n=s
कार्ये कार्य pos=n,g=n,c=7,n=s
विरुद्धे विरुध् pos=va,g=n,c=7,n=s,f=part
वानरैः वानर pos=n,g=m,c=3,n=p
सह सह pos=i
हितम् हित pos=n,g=n,c=1,n=s
पुरे पुर pos=n,g=n,c=7,n=s
pos=i
सैन्ये सैन्य pos=n,g=n,c=7,n=s
pos=i
सर्वम् सर्व pos=n,g=n,c=1,n=s
संमन्त्र्यताम् सम्मन्त्रय् pos=v,p=3,n=s,l=lot
मम मद् pos=n,g=,c=6,n=s