Original

बह्व्योऽपि मतयो गत्वा मन्त्रिणो ह्यर्थनिर्णये ।पुनर्यत्रैकतां प्राप्तः स मन्त्रो मध्यमः स्मृतः ॥ १३ ॥

Segmented

बह्व्यो ऽपि मतयो गत्वा मन्त्रिणो हि अर्थ-निर्णये पुनः यत्र एकताम् प्राप्तः स मन्त्रो मध्यमः स्मृतः

Analysis

Word Lemma Parse
बह्व्यो बहु pos=a,g=f,c=1,n=p
ऽपि अपि pos=i
मतयो मति pos=n,g=f,c=1,n=p
गत्वा गम् pos=vi
मन्त्रिणो मन्त्रिन् pos=n,g=m,c=1,n=p
हि हि pos=i
अर्थ अर्थ pos=n,comp=y
निर्णये निर्णय pos=n,g=m,c=7,n=s
पुनः पुनर् pos=i
यत्र यत्र pos=i
एकताम् एकता pos=n,g=f,c=2,n=s
प्राप्तः प्राप् pos=va,g=m,c=1,n=s,f=part
तद् pos=n,g=m,c=1,n=s
मन्त्रो मन्त्र pos=n,g=m,c=1,n=s
मध्यमः मध्यम pos=a,g=m,c=1,n=s
स्मृतः स्मृ pos=va,g=m,c=1,n=s,f=part