Original

तस्मिन्वरास्त्रे तु नियुज्यमाने सौमित्रिणा बाणवरे शिताग्रे ।दिशः सचन्द्रार्कमहाग्रहाश्च नभश्च तत्रास ररास चोर्वी ॥ ९९ ॥

Segmented

तस्मिन् वर-अस्त्रे तु नियुज्यमाने सौमित्रिणा बाण-वरे शित-अग्रे दिशः स चन्द्र-अर्क-महाग्रह च नभः च तत्रास ररास च उर्वी

Analysis

Word Lemma Parse
तस्मिन् तद् pos=n,g=n,c=7,n=s
वर वर pos=a,comp=y
अस्त्रे अस्त्र pos=n,g=n,c=7,n=s
तु तु pos=i
नियुज्यमाने नियुज् pos=va,g=n,c=7,n=s,f=part
सौमित्रिणा सौमित्रि pos=n,g=m,c=3,n=s
बाण बाण pos=n,comp=y
वरे वर pos=a,g=m,c=7,n=s
शित शा pos=va,comp=y,f=part
अग्रे अग्र pos=n,g=m,c=7,n=s
दिशः दिश् pos=n,g=f,c=1,n=p
pos=i
चन्द्र चन्द्र pos=n,comp=y
अर्क अर्क pos=n,comp=y
महाग्रह महाग्रह pos=n,g=f,c=1,n=p
pos=i
नभः नभस् pos=n,g=n,c=1,n=s
pos=i
तत्रास त्रस् pos=v,p=3,n=s,l=lit
ररास रस् pos=v,p=3,n=s,l=lit
pos=i
उर्वी उर्वी pos=n,g=f,c=1,n=s