Original

ततः स वायोर्वचनं निशम्य सौमित्रिरिन्द्रप्रतिमानवीर्यः ।समाददे बाणममोघवेगं तद्ब्राह्ममस्त्रं सहसा नियोज्य ॥ ९८ ॥

Segmented

ततः स वायोः वचनम् निशम्य सौमित्रिः इन्द्र-प्रतिमान-वीर्यः समाददे बाणम् अमोघ-वेगम् तद् ब्राह्मम् अस्त्रम् सहसा नियोज्य

Analysis

Word Lemma Parse
ततः ततस् pos=i
तद् pos=n,g=m,c=1,n=s
वायोः वायु pos=n,g=m,c=6,n=s
वचनम् वचन pos=n,g=n,c=2,n=s
निशम्य निशामय् pos=vi
सौमित्रिः सौमित्रि pos=n,g=m,c=1,n=s
इन्द्र इन्द्र pos=n,comp=y
प्रतिमान प्रतिमान pos=n,comp=y
वीर्यः वीर्य pos=n,g=m,c=1,n=s
समाददे समादा pos=v,p=3,n=s,l=lit
बाणम् बाण pos=n,g=m,c=2,n=s
अमोघ अमोघ pos=a,comp=y
वेगम् वेग pos=n,g=m,c=2,n=s
तद् तद् pos=n,g=n,c=2,n=s
ब्राह्मम् ब्राह्म pos=a,g=n,c=2,n=s
अस्त्रम् अस्त्र pos=n,g=n,c=2,n=s
सहसा सहस् pos=n,g=n,c=3,n=s
नियोज्य नियोजय् pos=vi