Original

न शशाक रुजं कर्तुं युधि तस्य नरोत्तमः ।अथैनमभ्युपागम्य वायुर्वाक्यमुवाच ह ॥ ९६ ॥

Segmented

न शशाक रुजम् कर्तुम् युधि तस्य नर-उत्तमः अथ एनम् अभ्युपागम्य वायुः वाक्यम् उवाच ह

Analysis

Word Lemma Parse
pos=i
शशाक शक् pos=v,p=3,n=s,l=lit
रुजम् रुज् pos=n,g=m,c=2,n=s
कर्तुम् कृ pos=vi
युधि युध् pos=n,g=f,c=7,n=s
तस्य तद् pos=n,g=m,c=6,n=s
नर नर pos=n,comp=y
उत्तमः उत्तम pos=a,g=m,c=1,n=s
अथ अथ pos=i
एनम् एनद् pos=n,g=m,c=2,n=s
अभ्युपागम्य अभ्युपागम् pos=vi
वायुः वायु pos=n,g=m,c=1,n=s
वाक्यम् वाक्य pos=n,g=n,c=2,n=s
उवाच वच् pos=v,p=3,n=s,l=lit
pos=i