Original

स वर्ष्यमाणो बाणौघैरतिकायो महाबलः ।अवध्यकवचः संख्ये राक्षसो नैव विव्यथे ॥ ९५ ॥

Segmented

स वर्ष्यमाणो बाण-ओघैः अतिकायो महा-बलः अवध्य-कवचः संख्ये राक्षसो न एव विव्यथे

Analysis

Word Lemma Parse
तद् pos=n,g=m,c=1,n=s
वर्ष्यमाणो वर्षय् pos=va,g=m,c=1,n=s,f=part
बाण बाण pos=n,comp=y
ओघैः ओघ pos=n,g=m,c=3,n=p
अतिकायो अतिकाय pos=n,g=m,c=1,n=s
महा महत् pos=a,comp=y
बलः बल pos=n,g=m,c=1,n=s
अवध्य अवध्य pos=a,comp=y
कवचः कवच pos=n,g=m,c=1,n=s
संख्ये संख्य pos=n,g=n,c=7,n=s
राक्षसो राक्षस pos=n,g=m,c=1,n=s
pos=i
एव एव pos=i
विव्यथे व्यथ् pos=v,p=3,n=s,l=lit