Original

तान्मोघानभिसंप्रेक्ष्य लक्ष्मणः परवीरहा ।अभ्यवर्षत बाणानां सहस्रेण महायशाः ॥ ९४ ॥

Segmented

तान् मोघान् अभिसम्प्रेक्ष्य लक्ष्मणः पर-वीर-हा अभ्यवर्षत बाणानाम् सहस्रेण महा-यशाः

Analysis

Word Lemma Parse
तान् तद् pos=n,g=m,c=2,n=p
मोघान् मोघ pos=a,g=m,c=2,n=p
अभिसम्प्रेक्ष्य अभिसम्प्रेक्ष् pos=vi
लक्ष्मणः लक्ष्मण pos=n,g=m,c=1,n=s
पर पर pos=n,comp=y
वीर वीर pos=n,comp=y
हा हन् pos=a,g=m,c=1,n=s
अभ्यवर्षत अभिवृष् pos=v,p=3,n=s,l=lan
बाणानाम् बाण pos=n,g=m,c=6,n=p
सहस्रेण सहस्र pos=n,g=n,c=3,n=s
महा महत् pos=a,comp=y
यशाः यशस् pos=n,g=m,c=1,n=s