Original

तेऽतिकायं समासाद्य कवचे वज्रभूषिते ।भग्नाग्रशल्याः सहसा पेतुर्बाणा महीतले ॥ ९३ ॥

Segmented

ते ऽतिकायम् समासाद्य कवचे वज्र-भूषिते भग्न-अग्र-शल्याः सहसा पेतुः बाणा मही-तले

Analysis

Word Lemma Parse
ते तद् pos=n,g=m,c=1,n=p
ऽतिकायम् अतिकाय pos=n,g=m,c=2,n=s
समासाद्य समासादय् pos=vi
कवचे कवच pos=n,g=m,c=7,n=s
वज्र वज्र pos=n,comp=y
भूषिते भूषय् pos=va,g=m,c=7,n=s,f=part
भग्न भञ्ज् pos=va,comp=y,f=part
अग्र अग्र pos=n,comp=y
शल्याः शल्य pos=n,g=m,c=1,n=p
सहसा सहस् pos=n,g=n,c=3,n=s
पेतुः पत् pos=v,p=3,n=p,l=lit
बाणा बाण pos=n,g=m,c=1,n=p
मही मही pos=n,comp=y
तले तल pos=n,g=m,c=7,n=s