Original

अथैनं शरधाराभिर्धाराभिरिव तोयदः ।अभ्यवर्षत संक्रुद्धो लक्ष्मणो रावणात्मजम् ॥ ९२ ॥

Segmented

अथ एनम् शर-धाराभिः धाराभिः इव तोयदः अभ्यवर्षत संक्रुद्धो लक्ष्मणो रावण-आत्मजम्

Analysis

Word Lemma Parse
अथ अथ pos=i
एनम् एनद् pos=n,g=m,c=2,n=s
शर शर pos=n,comp=y
धाराभिः धारा pos=n,g=f,c=3,n=p
धाराभिः धारा pos=n,g=f,c=3,n=p
इव इव pos=i
तोयदः तोयद pos=n,g=m,c=1,n=s
अभ्यवर्षत अभिवृष् pos=v,p=3,n=s,l=lan
संक्रुद्धो संक्रुध् pos=va,g=m,c=1,n=s,f=part
लक्ष्मणो लक्ष्मण pos=n,g=m,c=1,n=s
रावण रावण pos=n,comp=y
आत्मजम् आत्मज pos=n,g=m,c=2,n=s