Original

ततस्तदस्त्रं चिक्षेप लक्ष्मणाय निशाचरः ।वायव्येन तदस्त्रं तु निजघान स लक्ष्मणः ॥ ९१ ॥

Segmented

ततस् तत् अस्त्रम् चिक्षेप लक्ष्मणाय निशाचरः वायव्येन तद् अस्त्रम् तु निजघान स लक्ष्मणः

Analysis

Word Lemma Parse
ततस् ततस् pos=i
तत् तद् pos=n,g=n,c=2,n=s
अस्त्रम् अस्त्र pos=n,g=n,c=2,n=s
चिक्षेप क्षिप् pos=v,p=3,n=s,l=lit
लक्ष्मणाय लक्ष्मण pos=n,g=m,c=4,n=s
निशाचरः निशाचर pos=n,g=m,c=1,n=s
वायव्येन वायव्य pos=a,g=n,c=3,n=s
तद् तद् pos=n,g=n,c=2,n=s
अस्त्रम् अस्त्र pos=n,g=n,c=2,n=s
तु तु pos=i
निजघान निहन् pos=v,p=3,n=s,l=lit
तद् pos=n,g=m,c=1,n=s
लक्ष्मणः लक्ष्मण pos=n,g=m,c=1,n=s