Original

ऐषीकं निहतं दृष्ट्वा कुमारो रावणात्मजः ।याम्येनास्त्रेण संक्रुद्धो योजयामास सायकम् ॥ ९० ॥

Segmented

ऐषीकम् निहतम् दृष्ट्वा कुमारो रावण-आत्मजः याम्येन अस्त्रेण संक्रुद्धो योजयामास सायकम्

Analysis

Word Lemma Parse
ऐषीकम् ऐषीक pos=a,g=m,c=2,n=s
निहतम् निहन् pos=va,g=m,c=2,n=s,f=part
दृष्ट्वा दृश् pos=vi
कुमारो कुमार pos=n,g=m,c=1,n=s
रावण रावण pos=n,comp=y
आत्मजः आत्मज pos=n,g=m,c=1,n=s
याम्येन याम्य pos=a,g=n,c=3,n=s
अस्त्रेण अस्त्र pos=n,g=n,c=3,n=s
संक्रुद्धो संक्रुध् pos=va,g=m,c=1,n=s,f=part
योजयामास योजय् pos=v,p=3,n=s,l=lit
सायकम् सायक pos=n,g=m,c=2,n=s