Original

ततोऽतिकायं काकुत्स्थो रथस्थं पर्वतोपमम् ।ददर्श धन्विनं दूराद्गर्जन्तं कालमेघवत् ॥ ९ ॥

Segmented

ततो ऽतिकायम् काकुत्स्थो रथ-स्थम् पर्वत-उपमम् ददर्श धन्विनम् दूराद् गर्जन्तम् काल-मेघ-वत्

Analysis

Word Lemma Parse
ततो ततस् pos=i
ऽतिकायम् अतिकाय pos=n,g=m,c=2,n=s
काकुत्स्थो काकुत्स्थ pos=n,g=m,c=1,n=s
रथ रथ pos=n,comp=y
स्थम् स्थ pos=a,g=m,c=2,n=s
पर्वत पर्वत pos=n,comp=y
उपमम् उपम pos=a,g=m,c=2,n=s
ददर्श दृश् pos=v,p=3,n=s,l=lit
धन्विनम् धन्विन् pos=a,g=m,c=2,n=s
दूराद् दूरात् pos=i
गर्जन्तम् गर्ज् pos=va,g=m,c=2,n=s,f=part
काल काल pos=a,comp=y
मेघ मेघ pos=n,comp=y
वत् वत् pos=i