Original

तावन्योन्यं विनिर्दह्य पेततुर्धरणीतले ।निरर्चिषौ भस्मकृतौ न भ्राजेते शरोत्तमौ ॥ ८८ ॥

Segmented

तौ अन्योन्यम् विनिर्दह्य पेततुः धरणी-तले भस्म-कृता न भ्राजेते शर-उत्तमौ

Analysis

Word Lemma Parse
तौ तद् pos=n,g=m,c=1,n=d
अन्योन्यम् अन्योन्य pos=n,g=m,c=2,n=s
विनिर्दह्य विनिर्दह् pos=vi
पेततुः पत् pos=v,p=3,n=d,l=lit
धरणी धरणी pos=n,comp=y
तले तल pos=n,g=m,c=7,n=s
भस्म भस्मन् pos=n,comp=y
कृता कृ pos=va,g=m,c=1,n=d,f=part
pos=i
भ्राजेते भ्राज् pos=v,p=3,n=d,l=lat
शर शर pos=n,comp=y
उत्तमौ उत्तम pos=a,g=m,c=1,n=d