Original

तावुभावम्बरे बाणावन्योन्यमभिजघ्नतुः ।तेजसा संप्रदीप्ताग्रौ क्रुद्धाविव भुजं गमौ ॥ ८७ ॥

Segmented

तौ उभौ अम्बरे बाणौ अन्योन्यम् अभिजघ्नतुः तेजसा संप्रदीप्-अग्रौ क्रुद्धौ इव भुजंगमौ

Analysis

Word Lemma Parse
तौ तद् pos=n,g=m,c=1,n=d
उभौ उभ् pos=n,g=m,c=1,n=d
अम्बरे अम्बर pos=n,g=n,c=7,n=s
बाणौ बाण pos=n,g=m,c=2,n=d
अन्योन्यम् अन्योन्य pos=n,g=m,c=2,n=s
अभिजघ्नतुः अभिहन् pos=v,p=3,n=d,l=lit
तेजसा तेजस् pos=n,g=n,c=3,n=s
संप्रदीप् संप्रदीप् pos=va,comp=y,f=part
अग्रौ अग्र pos=n,g=m,c=1,n=d
क्रुद्धौ क्रुध् pos=va,g=m,c=1,n=d,f=part
इव इव pos=i
भुजंगमौ भुजंगम pos=n,g=m,c=1,n=d