Original

आग्नेयेनाभिसंयुक्तं दृष्ट्वा बाणं निशाचरः ।उत्ससर्ज तदा बाणं दीप्तं सूर्यास्त्रयोजितम् ॥ ८६ ॥

Segmented

आग्नेयेन अभिसंयुक्तम् दृष्ट्वा बाणम् निशाचरः उत्ससर्ज तदा बाणम् दीप्तम् सूर्य-अस्त्र-योजितम्

Analysis

Word Lemma Parse
आग्नेयेन आग्नेय pos=a,g=n,c=3,n=s
अभिसंयुक्तम् अभिसंयुज् pos=va,g=m,c=2,n=s,f=part
दृष्ट्वा दृश् pos=vi
बाणम् बाण pos=n,g=m,c=2,n=s
निशाचरः निशाचर pos=n,g=m,c=1,n=s
उत्ससर्ज उत्सृज् pos=v,p=3,n=s,l=lit
तदा तदा pos=i
बाणम् बाण pos=n,g=m,c=2,n=s
दीप्तम् दीप् pos=va,g=m,c=2,n=s,f=part
सूर्य सूर्य pos=n,comp=y
अस्त्र अस्त्र pos=n,comp=y
योजितम् योजय् pos=va,g=m,c=2,n=s,f=part