Original

ततस्तं ज्वलितं घोरं लक्ष्मणः शरमाहितम् ।अतिकायाय चिक्षेप कालदण्डमिवान्तकः ॥ ८५ ॥

Segmented

ततस् तम् ज्वलितम् घोरम् लक्ष्मणः शरम् आहितम् अतिकायाय चिक्षेप काल-दण्डम् इव अन्तकः

Analysis

Word Lemma Parse
ततस् ततस् pos=i
तम् तद् pos=n,g=m,c=2,n=s
ज्वलितम् ज्वल् pos=va,g=m,c=2,n=s,f=part
घोरम् घोर pos=a,g=m,c=2,n=s
लक्ष्मणः लक्ष्मण pos=n,g=m,c=1,n=s
शरम् शर pos=n,g=m,c=2,n=s
आहितम् आधा pos=va,g=m,c=2,n=s,f=part
अतिकायाय अतिकाय pos=n,g=m,c=4,n=s
चिक्षेप क्षिप् pos=v,p=3,n=s,l=lit
काल काल pos=n,comp=y
दण्डम् दण्ड pos=n,g=m,c=2,n=s
इव इव pos=i
अन्तकः अन्तक pos=n,g=m,c=1,n=s