Original

अतिकायोऽतितेजस्वी सौरमस्त्रं समाददे ।तेन बाणं भुजंगाभं हेमपुङ्खमयोजयत् ॥ ८४ ॥

Segmented

अतिकायो अति तेजस्वी सौरम् अस्त्रम् समाददे तेन बाणम् भुजङ्ग-आभम् हेम-पुङ्खम् अयोजयत्

Analysis

Word Lemma Parse
अतिकायो अतिकाय pos=n,g=m,c=1,n=s
अति अति pos=i
तेजस्वी तेजस्विन् pos=a,g=m,c=1,n=s
सौरम् सौर pos=a,g=n,c=2,n=s
अस्त्रम् अस्त्र pos=n,g=n,c=2,n=s
समाददे समादा pos=v,p=3,n=s,l=lit
तेन तद् pos=n,g=n,c=3,n=s
बाणम् बाण pos=n,g=m,c=2,n=s
भुजङ्ग भुजंग pos=n,comp=y
आभम् आभ pos=a,g=m,c=2,n=s
हेम हेमन् pos=n,comp=y
पुङ्खम् पुङ्ख pos=n,g=m,c=2,n=s
अयोजयत् योजय् pos=v,p=3,n=s,l=lan