Original

आग्नेयेन तदास्त्रेण योजयामास सायकम् ।स जज्वाल तदा बाणो धनुश्चास्य महात्मनः ॥ ८३ ॥

Segmented

आग्नेयेन तदा अस्त्रेण योजयामास सायकम् स जज्वाल तदा बाणो धनुः च अस्य महात्मनः

Analysis

Word Lemma Parse
आग्नेयेन आग्नेय pos=a,g=n,c=3,n=s
तदा तदा pos=i
अस्त्रेण अस्त्र pos=n,g=n,c=3,n=s
योजयामास योजय् pos=v,p=3,n=s,l=lit
सायकम् सायक pos=n,g=m,c=2,n=s
तद् pos=n,g=m,c=1,n=s
जज्वाल ज्वल् pos=v,p=3,n=s,l=lit
तदा तदा pos=i
बाणो बाण pos=n,g=m,c=1,n=s
धनुः धनुस् pos=n,g=n,c=1,n=s
pos=i
अस्य इदम् pos=n,g=m,c=6,n=s
महात्मनः महात्मन् pos=a,g=m,c=6,n=s