Original

अतिकायेन सौमित्रिस्ताडितो युधि वक्षसि ।सुस्राव रुधिरं तीव्रं मदं मत्त इव द्विपः ॥ ८१ ॥

Segmented

अतिकायेन सौमित्रि ताडितः युधि वक्षसि सुस्राव रुधिरम् तीव्रम् मदम् मत्त इव द्विपः

Analysis

Word Lemma Parse
अतिकायेन अतिकाय pos=n,g=m,c=3,n=s
सौमित्रि सौमित्रि pos=n,g=m,c=1,n=s
ताडितः ताडय् pos=va,g=m,c=1,n=s,f=part
युधि युध् pos=n,g=f,c=7,n=s
वक्षसि वक्षस् pos=n,g=n,c=7,n=s
सुस्राव स्रु pos=v,p=3,n=s,l=lit
रुधिरम् रुधिर pos=n,g=n,c=2,n=s
तीव्रम् तीव्र pos=a,g=n,c=2,n=s
मदम् मद pos=n,g=m,c=2,n=s
मत्त मद् pos=va,g=m,c=1,n=s,f=part
इव इव pos=i
द्विपः द्विप pos=n,g=m,c=1,n=s