Original

तेऽतिकायं समासाद्य वानरा मूढचेतसः ।शरण्यं शरणं जग्मुर्लक्ष्मणाग्रजमाहवे ॥ ८ ॥

Segmented

ते ऽतिकायम् समासाद्य वानरा मूढ-चेतसः शरण्यम् शरणम् जग्मुः लक्ष्मण-अग्रजम् आहवे

Analysis

Word Lemma Parse
ते तद् pos=n,g=m,c=1,n=p
ऽतिकायम् अतिकाय pos=n,g=m,c=2,n=s
समासाद्य समासादय् pos=vi
वानरा वानर pos=n,g=m,c=1,n=p
मूढ मुह् pos=va,comp=y,f=part
चेतसः चेतस् pos=n,g=m,c=1,n=p
शरण्यम् शरण्य pos=a,g=m,c=2,n=s
शरणम् शरण pos=n,g=n,c=2,n=s
जग्मुः गम् pos=v,p=3,n=p,l=lit
लक्ष्मण लक्ष्मण pos=n,comp=y
अग्रजम् अग्रज pos=n,g=m,c=2,n=s
आहवे आहव pos=n,g=m,c=7,n=s