Original

ताञ्शरान्युधि संप्रेक्ष्य निकृत्तान्रावणात्मजः ।चुकोप त्रिदशेन्द्रारिर्जग्राह निशितं शरम् ॥ ७९ ॥

Segmented

ताञ् शरान् युधि सम्प्रेक्ष्य निकृत्तान् रावण-आत्मजः चुकोप त्रिदश-इन्द्र-अरिः जग्राह निशितम् शरम्

Analysis

Word Lemma Parse
ताञ् तद् pos=n,g=m,c=2,n=p
शरान् शर pos=n,g=m,c=2,n=p
युधि युध् pos=n,g=f,c=7,n=s
सम्प्रेक्ष्य सम्प्रेक्ष् pos=vi
निकृत्तान् निकृत् pos=va,g=m,c=2,n=p,f=part
रावण रावण pos=n,comp=y
आत्मजः आत्मज pos=n,g=m,c=1,n=s
चुकोप कुप् pos=v,p=3,n=s,l=lit
त्रिदश त्रिदश pos=n,comp=y
इन्द्र इन्द्र pos=n,comp=y
अरिः अरि pos=n,g=m,c=1,n=s
जग्राह ग्रह् pos=v,p=3,n=s,l=lit
निशितम् निशा pos=va,g=m,c=2,n=s,f=part
शरम् शर pos=n,g=m,c=2,n=s