Original

ततस्तान्राक्षसोत्सृष्टाञ्शरौघान्रावणानुजः ।असंभ्रान्तः प्रचिच्छेद निशितैर्बहुभिः शरैः ॥ ७८ ॥

Segmented

ततस् तान् राक्षस-उत्सृष्टान् शर-ओघान् रावण-अनुजः

Analysis

Word Lemma Parse
ततस् ततस् pos=i
तान् तद् pos=n,g=m,c=2,n=p
राक्षस राक्षस pos=n,comp=y
उत्सृष्टान् उत्सृज् pos=va,g=m,c=2,n=p,f=part
शर शर pos=n,comp=y
ओघान् ओघ pos=n,g=m,c=2,n=p
रावण रावण pos=n,comp=y
अनुजः अनुज pos=n,g=m,c=1,n=s