Original

ते बाणाः कालसंकाशा राक्षसेन्द्रधनुश्च्युताः ।हेमपुङ्खा रविप्रख्याश्चक्रुर्दीप्तमिवाम्बरम् ॥ ७७ ॥

Segmented

ते बाणाः काल-संकाशाः राक्षस-इन्द्र-धनुः-च्युताः हेम-पुङ्खाः रवि-प्रख्याः चक्रुः दीप्तम् इव अम्बरम्

Analysis

Word Lemma Parse
ते तद् pos=n,g=m,c=1,n=p
बाणाः बाण pos=n,g=m,c=1,n=p
काल काल pos=a,comp=y
संकाशाः संकाश pos=n,g=m,c=1,n=p
राक्षस राक्षस pos=n,comp=y
इन्द्र इन्द्र pos=n,comp=y
धनुः धनुस् pos=n,comp=y
च्युताः च्यु pos=va,g=m,c=1,n=p,f=part
हेम हेमन् pos=n,comp=y
पुङ्खाः पुङ्ख pos=n,g=m,c=1,n=p
रवि रवि pos=n,comp=y
प्रख्याः प्रख्या pos=n,g=m,c=1,n=p
चक्रुः कृ pos=v,p=3,n=p,l=lit
दीप्तम् दीप् pos=va,g=n,c=2,n=s,f=part
इव इव pos=i
अम्बरम् अम्बर pos=n,g=n,c=2,n=s