Original

एकं त्रीन्पञ्च सप्तेति सायकान्राक्षसर्षभः ।आददे संदधे चापि विचकर्षोत्ससर्ज च ॥ ७६ ॥

Segmented

एकम् त्रीन् पञ्च सप्त इति सायकान् राक्षस-ऋषभः आददे संदधे च अपि विचकर्ष उत्ससर्ज च

Analysis

Word Lemma Parse
एकम् एक pos=n,g=m,c=2,n=s
त्रीन् त्रि pos=n,g=m,c=2,n=p
पञ्च पञ्चन् pos=n,g=m,c=2,n=p
सप्त सप्तन् pos=n,g=m,c=2,n=p
इति इति pos=i
सायकान् सायक pos=n,g=m,c=2,n=p
राक्षस राक्षस pos=n,comp=y
ऋषभः ऋषभ pos=n,g=m,c=1,n=s
आददे आदा pos=v,p=3,n=s,l=lit
संदधे संधा pos=v,p=3,n=s,l=lit
pos=i
अपि अपि pos=i
विचकर्ष विकृष् pos=v,p=3,n=s,l=lit
उत्ससर्ज उत्सृज् pos=v,p=3,n=s,l=lit
pos=i