Original

विचार्यैवं विनम्यास्यं विनम्य च भुजावुभौ ।स रथोपस्थमास्थाय रथेन प्रचचार ह ॥ ७५ ॥

Segmented

विचार्य एवम् विनम्य आस्यम् विनम्य च भुजौ उभौ स रथोपस्थम् आस्थाय रथेन प्रचचार ह

Analysis

Word Lemma Parse
विचार्य विचारय् pos=vi
एवम् एवम् pos=i
विनम्य विनम् pos=vi
आस्यम् आस्य pos=n,g=n,c=2,n=s
विनम्य विनम् pos=vi
pos=i
भुजौ भुज pos=n,g=m,c=2,n=d
उभौ उभ् pos=n,g=m,c=2,n=d
तद् pos=n,g=m,c=1,n=s
रथोपस्थम् रथोपस्थ pos=n,g=m,c=2,n=s
आस्थाय आस्था pos=vi
रथेन रथ pos=n,g=m,c=3,n=s
प्रचचार प्रचर् pos=v,p=3,n=s,l=lit
pos=i