Original

राक्षसः प्रचकम्पे च लक्ष्मणेषु प्रकम्पितः ।रुद्रबाणहतं भीमं यथा त्रिपुरगोपुरम् ॥ ७३ ॥

Segmented

राक्षसः प्रचकम्पे च लक्ष्मण-इषु-प्रकम्पितः रुद्र-बाण-हतम् भीमम् यथा त्रिपुर-गोपुरम्

Analysis

Word Lemma Parse
राक्षसः राक्षस pos=n,g=m,c=1,n=s
प्रचकम्पे प्रकम्प् pos=v,p=3,n=s,l=lit
pos=i
लक्ष्मण लक्ष्मण pos=n,comp=y
इषु इषु pos=n,comp=y
प्रकम्पितः प्रकम्प् pos=va,g=m,c=1,n=s,f=part
रुद्र रुद्र pos=n,comp=y
बाण बाण pos=n,comp=y
हतम् हन् pos=va,g=n,c=1,n=s,f=part
भीमम् भीम pos=a,g=n,c=1,n=s
यथा यथा pos=i
त्रिपुर त्रिपुर pos=n,comp=y
गोपुरम् गोपुर pos=n,g=n,c=1,n=s