Original

स ललाटे शरो मग्नस्तस्य भीमस्य रक्षसः ।ददृशे शोणितेनाक्तः पन्नगेन्द्र इवाहवे ॥ ७२ ॥

Segmented

स ललाटे शरो मग्नः तस्य भीमस्य रक्षसः ददृशे शोणितेन अक्तः पन्नग-इन्द्रः इव आहवे

Analysis

Word Lemma Parse
तद् pos=n,g=m,c=1,n=s
ललाटे ललाट pos=n,g=n,c=7,n=s
शरो शर pos=n,g=m,c=1,n=s
मग्नः मज्ज् pos=va,g=m,c=1,n=s,f=part
तस्य तद् pos=n,g=n,c=6,n=s
भीमस्य भीम pos=a,g=n,c=6,n=s
रक्षसः रक्षस् pos=n,g=n,c=6,n=s
ददृशे दृश् pos=v,p=3,n=s,l=lit
शोणितेन शोणित pos=n,g=n,c=3,n=s
अक्तः अञ्ज् pos=va,g=m,c=1,n=s,f=part
पन्नग पन्नग pos=n,comp=y
इन्द्रः इन्द्र pos=n,g=m,c=1,n=s
इव इव pos=i
आहवे आहव pos=n,g=m,c=7,n=s