Original

तमादाय धनुः श्रेष्ठे योजयामास लक्ष्मणः ।विचकर्ष च वेगेन विससर्ज च सायकम् ॥ ७० ॥

Segmented

तम् आदाय धनुः-श्रेष्ठे योजयामास लक्ष्मणः विचकर्ष च वेगेन विससर्ज च सायकम्

Analysis

Word Lemma Parse
तम् तद् pos=n,g=m,c=2,n=s
आदाय आदा pos=vi
धनुः धनुस् pos=n,comp=y
श्रेष्ठे श्रेष्ठ pos=a,g=n,c=7,n=s
योजयामास योजय् pos=v,p=3,n=s,l=lit
लक्ष्मणः लक्ष्मण pos=n,g=m,c=1,n=s
विचकर्ष विकृष् pos=v,p=3,n=s,l=lit
pos=i
वेगेन वेग pos=n,g=m,c=3,n=s
विससर्ज विसृज् pos=v,p=3,n=s,l=lit
pos=i
सायकम् सायक pos=n,g=m,c=2,n=s