Original

ते तस्य रूपमालोक्य यथा विष्णोस्त्रिविक्रमे ।भयार्ता वानराः सर्वे विद्रवन्ति दिशो दश ॥ ७ ॥

Segmented

ते तस्य रूपम् आलोक्य यथा विष्णोः त्रि-विक्रमे भय-आर्ताः वानराः सर्वे विद्रवन्ति दिशो दश

Analysis

Word Lemma Parse
ते तद् pos=n,g=m,c=1,n=p
तस्य तद् pos=n,g=m,c=6,n=s
रूपम् रूप pos=n,g=n,c=2,n=s
आलोक्य आलोकय् pos=vi
यथा यथा pos=i
विष्णोः विष्णु pos=n,g=m,c=6,n=s
त्रि त्रि pos=n,comp=y
विक्रमे विक्रम pos=n,g=m,c=7,n=s
भय भय pos=n,comp=y
आर्ताः आर्त pos=a,g=m,c=1,n=p
वानराः वानर pos=n,g=m,c=1,n=p
सर्वे सर्व pos=n,g=m,c=1,n=p
विद्रवन्ति विद्रु pos=v,p=3,n=p,l=lat
दिशो दिश् pos=n,g=f,c=2,n=p
दश दशन् pos=n,g=f,c=2,n=p