Original

स तांश्छित्त्वा शरैस्तीक्ष्णैर्लक्ष्मणः परवीरहा ।आददे निशितं बाणं ज्वलन्तमिव तेजसा ॥ ६९ ॥

Segmented

स तान् छित्त्वा शरैः तीक्ष्णैः लक्ष्मणः पर-वीर-हा आददे निशितम् बाणम् ज्वलन्तम् इव तेजसा

Analysis

Word Lemma Parse
तद् pos=n,g=m,c=1,n=s
तान् तद् pos=n,g=m,c=2,n=p
छित्त्वा छिद् pos=vi
शरैः शर pos=n,g=m,c=3,n=p
तीक्ष्णैः तीक्ष्ण pos=a,g=m,c=3,n=p
लक्ष्मणः लक्ष्मण pos=n,g=m,c=1,n=s
पर पर pos=n,comp=y
वीर वीर pos=n,comp=y
हा हन् pos=a,g=m,c=1,n=s
आददे आदा pos=v,p=3,n=s,l=lit
निशितम् निशा pos=va,g=m,c=2,n=s,f=part
बाणम् बाण pos=n,g=m,c=2,n=s
ज्वलन्तम् ज्वल् pos=va,g=m,c=2,n=s,f=part
इव इव pos=i
तेजसा तेजस् pos=n,g=n,c=3,n=s