Original

ततो विद्याधरा भूता देवा दैत्या महर्षयः ।गुह्यकाश्च महात्मानस्तद्युद्धं ददृशुस्तदा ॥ ६४ ॥

Segmented

ततो विद्याधरा भूता देवा दैत्या महा-ऋषयः गुह्यकाः च महात्मानः तत् युद्धम् ददृशुः तदा

Analysis

Word Lemma Parse
ततो ततस् pos=i
विद्याधरा विद्याधर pos=n,g=m,c=1,n=p
भूता भूत pos=n,g=m,c=1,n=p
देवा देव pos=n,g=m,c=1,n=p
दैत्या दैत्य pos=n,g=m,c=1,n=p
महा महत् pos=a,comp=y
ऋषयः ऋषि pos=n,g=m,c=1,n=p
गुह्यकाः गुह्यक pos=n,g=m,c=1,n=p
pos=i
महात्मानः महात्मन् pos=a,g=m,c=1,n=p
तत् तद् pos=n,g=n,c=2,n=s
युद्धम् युद्ध pos=n,g=n,c=2,n=s
ददृशुः दृश् pos=v,p=3,n=p,l=lit
तदा तदा pos=i