Original

लक्ष्मणस्य वचः श्रुत्वा हेतुमत्परमार्थवत् ।अतिकायः प्रचुक्रोध बाणं चोत्तममाददे ॥ ६३ ॥

Segmented

लक्ष्मणस्य वचः श्रुत्वा हेतुमत् परम-अर्थवत् अतिकायः प्रचुक्रोध बाणम् च उत्तमम् आददे

Analysis

Word Lemma Parse
लक्ष्मणस्य लक्ष्मण pos=n,g=m,c=6,n=s
वचः वचस् pos=n,g=n,c=2,n=s
श्रुत्वा श्रु pos=vi
हेतुमत् हेतुमत् pos=a,g=n,c=2,n=s
परम परम pos=a,comp=y
अर्थवत् अर्थवत् pos=a,g=n,c=2,n=s
अतिकायः अतिकाय pos=n,g=m,c=1,n=s
प्रचुक्रोध प्रक्रुध् pos=v,p=3,n=s,l=lit
बाणम् बाण pos=n,g=m,c=2,n=s
pos=i
उत्तमम् उत्तम pos=a,g=m,c=2,n=s
आददे आदा pos=v,p=3,n=s,l=lit