Original

अद्य ते मामका बाणास्तप्तकाञ्चनभूषणाः ।पास्यन्ति रुधिरं गात्राद्बाणशल्यान्तरोत्थितम् ॥ ६१ ॥

Segmented

अद्य ते मामका बाणाः तप्त-काञ्चन-भूषणाः पास्यन्ति रुधिरम् गात्राद् बाण-शल्य-अन्तर-उत्थितम्

Analysis

Word Lemma Parse
अद्य अद्य pos=i
ते त्वद् pos=n,g=,c=6,n=s
मामका मामक pos=a,g=m,c=1,n=p
बाणाः बाण pos=n,g=m,c=1,n=p
तप्त तप् pos=va,comp=y,f=part
काञ्चन काञ्चन pos=n,comp=y
भूषणाः भूषण pos=n,g=m,c=1,n=p
पास्यन्ति पा pos=v,p=3,n=p,l=lrt
रुधिरम् रुधिर pos=n,g=n,c=2,n=s
गात्राद् गात्र pos=n,g=n,c=5,n=s
बाण बाण pos=n,comp=y
शल्य शल्य pos=n,comp=y
अन्तर अन्तर pos=n,comp=y
उत्थितम् उत्था pos=va,g=n,c=2,n=s,f=part