Original

ततः शिरस्ते निशितैः पातयिष्याम्यहं शरैः ।मारुतः कालसंपक्वं वृन्तात्तालफलं यथा ॥ ६० ॥

Segmented

ततः शिरः ते निशितैः पातयिष्यामि अहम् शरैः मारुतः काल-सम्पक्वम् वृन्तात् ताल-फलम् यथा

Analysis

Word Lemma Parse
ततः ततस् pos=i
शिरः शिरस् pos=n,g=n,c=2,n=s
ते त्वद् pos=n,g=,c=6,n=s
निशितैः निशा pos=va,g=m,c=3,n=p,f=part
पातयिष्यामि पातय् pos=v,p=1,n=s,l=lrt
अहम् मद् pos=n,g=,c=1,n=s
शरैः शर pos=n,g=m,c=3,n=p
मारुतः मारुत pos=n,g=m,c=1,n=s
काल काल pos=n,comp=y
सम्पक्वम् सम्पक्व pos=a,g=m,c=2,n=s
वृन्तात् वृन्त pos=n,g=n,c=5,n=s
ताल ताल pos=n,comp=y
फलम् फल pos=n,g=n,c=2,n=s
यथा यथा pos=i