Original

तेन सिंहप्रणादेन नामविश्रावणेन च ।ज्याशब्देन च भीमेन त्रासयामास वानरान् ॥ ६ ॥

Segmented

तेन सिंह-प्रणादेन नाम विश्रावणेन च ज्या-शब्देन च भीमेन त्रासयामास वानरान्

Analysis

Word Lemma Parse
तेन तद् pos=n,g=m,c=3,n=s
सिंह सिंह pos=n,comp=y
प्रणादेन प्रणाद pos=n,g=m,c=3,n=s
नाम नाम pos=i
विश्रावणेन विश्रावण pos=n,g=n,c=3,n=s
pos=i
ज्या ज्या pos=n,comp=y
शब्देन शब्द pos=n,g=m,c=3,n=s
pos=i
भीमेन भीम pos=a,g=m,c=3,n=s
त्रासयामास त्रासय् pos=v,p=3,n=s,l=lit
वानरान् वानर pos=n,g=m,c=2,n=p