Original

सर्वायुधसमायुक्तो धन्वी त्वं रथमास्थितः ।शरैर्वा यदि वाप्यस्त्रैर्दर्शयस्व पराक्रमम् ॥ ५९ ॥

Segmented

सर्व-आयुध-समायुक्तः धन्वी त्वम् रथम् आस्थितः शरैः वा यदि वा अपि अस्त्रैः दर्शयस्व पराक्रमम्

Analysis

Word Lemma Parse
सर्व सर्व pos=n,comp=y
आयुध आयुध pos=n,comp=y
समायुक्तः समायुज् pos=va,g=m,c=1,n=s,f=part
धन्वी धन्विन् pos=a,g=m,c=1,n=s
त्वम् त्वद् pos=n,g=,c=1,n=s
रथम् रथ pos=n,g=m,c=2,n=s
आस्थितः आस्था pos=va,g=m,c=1,n=s,f=part
शरैः शर pos=n,g=m,c=3,n=p
वा वा pos=i
यदि यदि pos=i
वा वा pos=i
अपि अपि pos=i
अस्त्रैः अस्त्र pos=n,g=n,c=3,n=p
दर्शयस्व दर्शय् pos=v,p=2,n=s,l=lot
पराक्रमम् पराक्रम pos=n,g=m,c=2,n=s