Original

कर्मणा सूचयात्मानं न विकत्थितुमर्हसि ।पौरुषेण तु यो युक्तः स तु शूर इति स्मृतः ॥ ५८ ॥

Segmented

कर्मणा सूचय आत्मानम् न विकत्थितुम् अर्हसि पौरुषेण तु यो युक्तः स तु शूर इति स्मृतः

Analysis

Word Lemma Parse
कर्मणा कर्मन् pos=n,g=n,c=3,n=s
सूचय सूचय् pos=v,p=2,n=s,l=lot
आत्मानम् आत्मन् pos=n,g=m,c=2,n=s
pos=i
विकत्थितुम् विकत्थ् pos=vi
अर्हसि अर्ह् pos=v,p=2,n=s,l=lat
पौरुषेण पौरुष pos=n,g=n,c=3,n=s
तु तु pos=i
यो यद् pos=n,g=m,c=1,n=s
युक्तः युज् pos=va,g=m,c=1,n=s,f=part
तद् pos=n,g=m,c=1,n=s
तु तु pos=i
शूर शूर pos=n,g=m,c=1,n=s
इति इति pos=i
स्मृतः स्मृ pos=va,g=m,c=1,n=s,f=part