Original

न वाक्यमात्रेण भवान्प्रधानो न कत्थनात्सत्पुरुषा भवन्ति ।मयि स्थिते धन्विनि बाणपाणौ विदर्शयस्वात्मबलं दुरात्मन् ॥ ५७ ॥

Segmented

न वाक्य-मात्रेण भवान् प्रधानो न कत्थनात् सत्-पुरुषाः भवन्ति मयि स्थिते धन्विनि बाण-पाणौ विदर्शयस्व आत्म-बलम् दुरात्मन्

Analysis

Word Lemma Parse
pos=i
वाक्य वाक्य pos=n,comp=y
मात्रेण मात्र pos=n,g=n,c=3,n=s
भवान् भवत् pos=a,g=m,c=1,n=s
प्रधानो प्रधान pos=a,g=m,c=1,n=s
pos=i
कत्थनात् कत्थन pos=n,g=n,c=5,n=s
सत् सत् pos=a,comp=y
पुरुषाः पुरुष pos=n,g=m,c=1,n=p
भवन्ति भू pos=v,p=3,n=p,l=lat
मयि मद् pos=n,g=,c=7,n=s
स्थिते स्था pos=va,g=m,c=7,n=s,f=part
धन्विनि धन्विन् pos=a,g=m,c=7,n=s
बाण बाण pos=n,comp=y
पाणौ पाणि pos=n,g=m,c=7,n=s
विदर्शयस्व विदर्शय् pos=v,p=2,n=s,l=lot
आत्म आत्मन् pos=n,comp=y
बलम् बल pos=n,g=n,c=2,n=s
दुरात्मन् दुरात्मन् pos=a,g=m,c=8,n=s