Original

श्रुत्वातिकायस्य वचः सरोषं सगर्वितं संयति राजपुत्रः ।स संचुकोपातिबलो बृहच्छ्रीरुवाच वाक्यं च ततो महार्थम् ॥ ५६ ॥

Segmented

श्रुत्वा अतिकायस्य वचः स रोषम् स गर्वितम् संयति राज-पुत्रः स संचुकोप अतिबलः बृहत्-श्रीः उवाच वाक्यम् च ततो महा-अर्थम्

Analysis

Word Lemma Parse
श्रुत्वा श्रु pos=vi
अतिकायस्य अतिकाय pos=n,g=m,c=6,n=s
वचः वचस् pos=n,g=n,c=2,n=s
pos=i
रोषम् रोष pos=n,g=n,c=2,n=s
pos=i
गर्वितम् गर्वित pos=a,g=n,c=2,n=s
संयति संयत् pos=n,g=f,c=7,n=s
राज राजन् pos=n,comp=y
पुत्रः पुत्र pos=n,g=m,c=1,n=s
तद् pos=n,g=m,c=1,n=s
संचुकोप संकुप् pos=v,p=3,n=s,l=lit
अतिबलः अतिबल pos=a,g=m,c=1,n=s
बृहत् बृहत् pos=a,comp=y
श्रीः श्री pos=n,g=m,c=1,n=s
उवाच वच् pos=v,p=3,n=s,l=lit
वाक्यम् वाक्य pos=n,g=n,c=2,n=s
pos=i
ततो ततस् pos=i
महा महत् pos=a,comp=y
अर्थम् अर्थ pos=n,g=n,c=2,n=s