Original

एष ते सर्पसंकाशो बाणः पास्यति शोणितम् ।मृगराज इव क्रुद्धो नागराजस्य शोणितम् ॥ ५५ ॥

Segmented

एष ते सर्प-संकाशः बाणः पास्यति शोणितम् मृगराज इव क्रुद्धो नाग-राजस्य शोणितम्

Analysis

Word Lemma Parse
एष एतद् pos=n,g=m,c=1,n=s
ते त्वद् pos=n,g=,c=6,n=s
सर्प सर्प pos=n,comp=y
संकाशः संकाश pos=n,g=m,c=1,n=s
बाणः बाण pos=n,g=m,c=1,n=s
पास्यति पा pos=v,p=3,n=s,l=lrt
शोणितम् शोणित pos=n,g=n,c=2,n=s
मृगराज मृगराज pos=n,g=m,c=1,n=s
इव इव pos=i
क्रुद्धो क्रुध् pos=va,g=m,c=1,n=s,f=part
नाग नाग pos=n,comp=y
राजस्य राज pos=n,g=m,c=6,n=s
शोणितम् शोणित pos=n,g=n,c=2,n=s