Original

पश्य मे निशितान्बाणानरिदर्पनिषूदनान् ।ईश्वरायुधसंकाशांस्तप्तकाञ्चनभूषणान् ॥ ५४ ॥

Segmented

पश्य मे निशितान् बाणान् अरि-दर्प-निषूदनान् ईश्वर-आयुध-संकाशान् तप्त-काञ्चन-भूषणान्

Analysis

Word Lemma Parse
पश्य पश् pos=v,p=2,n=s,l=lot
मे मद् pos=n,g=,c=6,n=s
निशितान् निशा pos=va,g=m,c=2,n=p,f=part
बाणान् बाण pos=n,g=m,c=2,n=p
अरि अरि pos=n,comp=y
दर्प दर्प pos=n,comp=y
निषूदनान् निषूदन pos=n,g=m,c=2,n=p
ईश्वर ईश्वर pos=n,comp=y
आयुध आयुध pos=n,comp=y
संकाशान् संकाश pos=n,g=m,c=2,n=p
तप्त तप् pos=va,comp=y,f=part
काञ्चन काञ्चन pos=n,comp=y
भूषणान् भूषण pos=n,g=m,c=2,n=p