Original

सुखप्रसुप्तं कालाग्निं प्रबोधयितुमिच्छसि ।न्यस्य चापं निवर्तस्व मा प्राणाञ्जहि मद्गतः ॥ ५२ ॥

Segmented

सुख-प्रसुप्तम् कालाग्निम् प्रबोधयितुम् इच्छसि न्यस्य चापम् निवर्तस्व मा प्राणाञ् जहि मद्-गतः

Analysis

Word Lemma Parse
सुख सुख pos=a,comp=y
प्रसुप्तम् प्रस्वप् pos=va,g=m,c=2,n=s,f=part
कालाग्निम् कालाग्नि pos=n,g=m,c=2,n=s
प्रबोधयितुम् प्रबोधय् pos=vi
इच्छसि इष् pos=v,p=2,n=s,l=lat
न्यस्य न्यस् pos=vi
चापम् चाप pos=n,g=m,c=2,n=s
निवर्तस्व निवृत् pos=v,p=2,n=s,l=lot
मा मा pos=i
प्राणाञ् प्राण pos=n,g=m,c=2,n=p
जहि हा pos=v,p=2,n=s,l=lot
मद् मद् pos=n,comp=y
गतः गम् pos=va,g=m,c=1,n=s,f=part