Original

सौमित्रेश्चापनिर्घोषं श्रुत्वा प्रतिभयं तदा ।विसिष्मिये महातेजा राक्षसेन्द्रात्मजो बली ॥ ४८ ॥

Segmented

सौमित्रि चाप-निर्घोषम् श्रुत्वा प्रतिभयम् तदा विसिष्मिये महा-तेजाः राक्षस-इन्द्र-आत्मजः बली

Analysis

Word Lemma Parse
सौमित्रि सौमित्रि pos=n,g=m,c=6,n=s
चाप चाप pos=n,comp=y
निर्घोषम् निर्घोष pos=n,g=m,c=2,n=s
श्रुत्वा श्रु pos=vi
प्रतिभयम् प्रतिभय pos=a,g=m,c=2,n=s
तदा तदा pos=i
विसिष्मिये विस्मि pos=v,p=3,n=s,l=lit
महा महत् pos=a,comp=y
तेजाः तेजस् pos=n,g=m,c=1,n=s
राक्षस राक्षस pos=n,comp=y
इन्द्र इन्द्र pos=n,comp=y
आत्मजः आत्मज pos=n,g=m,c=1,n=s
बली बलिन् pos=a,g=m,c=1,n=s