Original

पूरयन्स महीं शैलानाकाशं सागरं दिशः ।ज्याशब्दो लक्ष्मणस्योग्रस्त्रासयन्रजनीचरान् ॥ ४७ ॥

Segmented

पूरयन् स महीम् शैलान् आकाशम् सागरम् दिशः ज्या-शब्दः लक्ष्मणस्य उग्रः त्रासय् रजनीचरान्

Analysis

Word Lemma Parse
पूरयन् पूरय् pos=va,g=m,c=1,n=s,f=part
तद् pos=n,g=m,c=1,n=s
महीम् मही pos=n,g=f,c=2,n=s
शैलान् शैल pos=n,g=m,c=2,n=p
आकाशम् आकाश pos=n,g=n,c=2,n=s
सागरम् सागर pos=n,g=m,c=2,n=s
दिशः दिश् pos=n,g=f,c=2,n=p
ज्या ज्या pos=n,comp=y
शब्दः शब्द pos=n,g=m,c=1,n=s
लक्ष्मणस्य लक्ष्मण pos=n,g=m,c=6,n=s
उग्रः उग्र pos=a,g=m,c=1,n=s
त्रासय् त्रासय् pos=va,g=m,c=1,n=s,f=part
रजनीचरान् रजनीचर pos=n,g=m,c=2,n=p