Original

क्रुद्धः सौमित्रिरुत्पत्य तूणादाक्षिप्य सायकम् ।पुरस्तादतिकायस्य विचकर्ष महद्धनुः ॥ ४६ ॥

Segmented

क्रुद्धः सौमित्रिः उत्पत्य तूणाद् आक्षिप्य सायकम् पुरस्ताद् अतिकायस्य विचकर्ष महद् धनुः

Analysis

Word Lemma Parse
क्रुद्धः क्रुध् pos=va,g=m,c=1,n=s,f=part
सौमित्रिः सौमित्रि pos=n,g=m,c=1,n=s
उत्पत्य उत्पत् pos=vi
तूणाद् तूण pos=n,g=m,c=5,n=s
आक्षिप्य आक्षिप् pos=vi
सायकम् सायक pos=n,g=m,c=2,n=s
पुरस्ताद् पुरस्तात् pos=i
अतिकायस्य अतिकाय pos=n,g=m,c=6,n=s
विचकर्ष विकृष् pos=v,p=3,n=s,l=lit
महद् महत् pos=a,g=n,c=2,n=s
धनुः धनुस् pos=n,g=n,c=2,n=s